2013年1月19日 星期六

增支部 3:53經:如何是現見的法?

P1140469

AN.3.53/ Aññatarabrāhmaṇasuttaṃ

菩提比丘解釋,《增支部》各經的經名是近代的編輯者所加的,其實古版的《增支部》各經並未帶有經名。即使是將各版巴利《增支部》的攝頌當作各經的經名,因為《增支部》各經並不是都有對應的攝頌經名,所以有些經名勢必是出自近代編輯者的「命名」。

攝頌中此經對應的字是「aññataro 有一個」,經名就取作「Aññatarabrāhmaṇa 有一婆羅門」。攝頌的第六經是 paloka,第七經是 vaccho,在赤沼智善《漢巴四部四阿含互照錄》這兩經是 mahāsala 和 vaccho,第六經的經名有差別。

1.

一時,有一位婆羅門去見世尊。到達後,和世尊互相問候,……在一旁坐好後,他對世尊說:

「尊者喬達摩,被稱作『現見的法、現見的法』,尊者喬達摩,法是如何現見的、即時的、引人來見的、引導而到達的、為智者所經驗到的?」

Atha kho aññataro brāhmaṇo yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi …pe… ekamanta nisinno kho so brāhmaṇo bhagavantaṃ etadavoca:

“‘sandiṭṭhiko dhammo sandiṭṭhiko dhammo’ti, bho gotama, vuccati. Kittāvatā nu kho, bho gotama, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī?”ti.

類似的文句,玄奘的翻譯是:

《阿毘達磨法蘊足論》卷2〈3 證淨品〉:「隨念正法。謂佛正法:善說、現見、無熱、應時、引導、近觀、智者內證。」(CBETA, T26, no. 1537, p. 462, a8-9)

《阿毘達磨集異門足論》卷6〈4 三法品〉:「應作是念,一切如來、應、正等覺所說之法:善說、現見、離諸熱惱、隨順應時、來觀、來嘗、智者內證。」(CBETA, T26, no. 1536, p. 390, c9-11)

《阿毘達磨法蘊足論》卷2〈3 證淨品〉:「現觀道時,於現法中,即入苦、集、滅、道。現觀故名現見。」(CBETA, T26, no. 1537, p. 462, a24-25)。

《雜阿含848經》譯作「即身觀察」,「能在自身觀察得到的」,似乎是另一種「古義,來自古老論師的詮釋」,義味相當不錯。

覺音論師的詮釋是︰sandiṭṭhiko dhammo hoti’ti sāma passitabbo hoti (所謂現見,就是自身能見)。

《雜阿含848經》卷30:「不待時節,通達涅槃,即身觀察,緣自覺知」(CBETA, T02, no. 99, p. 216, b19-20)

A. 「即時的 akālika」:古譯為「非時」、「不待時節」。

覺音論師的詮釋是︰Attano phaladānaṃ sandhāya nāssa kālo ti akālo (關於自己所得之果,不必多費時,稱作「非時」) akālo yeva akāliko.(「非時」就是「即時的」)。

(溫宗堃:立即[可以得益]的。)  

B. 「引人來見的 ehipassika 」:古譯為「即此見」、「不待時節」。「來(ehi [eti 之 imper.])」,「看(passa [passati之imper.])」。

覺音論師的詮釋為: Ehi, passa imaṃ dhammanti (「來吧!看此法吧!」) evaṃ pavattaṃ: ehi-passa-vidhaṃ-arahatī ti ehipassiko. (值得說「來吧!看吧」,所以稱作「來見的」)。 Kasmā pan' esa taṃ  vidhiṃ arahati ti? ( 為何此(法)值得說「來吧!看吧」?) Vijjamānattā(現存,現在) parisuddhattā ca.(遍淨) (因為此法現今存在而且完全清淨)。

《雜阿含 215經》相當的譯語作︰「即此見」,為 ehipassika 之意譯。(《雜阿含 215經》全文在後討論)

(溫宗堃:邀人來看的。)版主以為是「可以共見、共證的」。

C. 「引導而到達的 opaneyyika」:古譯為「能自通達」,意指通向涅槃、引導向涅槃

《別譯雜阿含65經》卷4:「佛所教法極有義利,能得現報(sandiṭṭhiko),無有熱惱,不待時節(akālika),能將於人到于善處(opaneyyika)。語諸人言:『汝等來!善示汝妙法。(ehipassika)』」(CBETA, T02, no. 100, p. 396, a8-11)

D. 「智者所經驗到的 paccattaṃ veditabbo viññūhī 」:古譯為「緣自覺知」。

覺音論師的詮釋是︰paccattaṃ veditabbo’ti  sāmayeva jānitabbo. (所謂 paccattaṃ veditabbo’ti  ,就是自身所知)。viññūhī’ti paṇḍitehi (智者)

北傳經文,普遍都有相當於「無有熱惱」的經文,似乎未出現在巴利經文的定型句中。

--------------------------------

《雜阿含215經》卷8:

如是我聞,一時佛住舍衛國祇樹給孤獨園。
爾時,尊者富留那比丘往詣佛所,稽首佛足,退住一面,白佛言:「世尊說現法、說滅熾然、說不待時、說正向、說即此見、說緣自覺。世尊!云何為現法,乃至緣自覺?」
佛告富留那:「善哉!富留那!能作此問。富留那!諦聽,善思,當為汝說。富留那!比丘眼見色已,覺知色、覺知色貪,我此內有眼識色貪,我此內有眼識色貪如實知。富留那!若眼見色已,覺知色、覺知色貪,我此內有眼識色貪如實知者,是名現見法。
「云何滅熾然?云何不待時?云何正向?云何即此見?云何緣自覺?富留那!比丘眼見色已,覺知色,不起色貪覺,我有內眼識色貪,不起色貪覺,如實知。若,富留那!比丘眼見色已,覺知已,不起色貪覺,如實知色,不起色貪覺如實知,是名滅熾然、不待時、正向、即此見、緣自覺。耳、鼻、舌、身、意亦復如是。」
佛說此經已,富留那比丘聞佛所說,歡喜奉行
。(CBETA, T02, no. 99, p. 54, b2-21)

2

婆羅門,若人於貪喜悅,則為貪所征服、心為貪所控制,則意圖自害、害他、自他俱害,(親自)經歷心生憂苦。若人斷除欲貪,則不會意圖自害、害他、自他俱害,他就不會經歷心生憂苦。如此為「現見的法」。

若人充滿瞋恨,則為瞋恨所征服、心為瞋恨所控制,則意圖自害、害他、自他俱害,(親自)經歷心生憂苦。若人斷除瞋恨,則不會意圖自害、害他、自他俱害,他就不會經歷心生憂苦。如此為「現見的法」。

若人充滿愚癡,則為愚癡所征服、心為愚癡所控制,則意圖自害、害他、自他俱害,(親自)經歷心生憂苦。若人斷除愚癡,則不會意圖自害、害他、自他俱害,他就不會經歷心生憂苦。如此為「現見的法」。

“Ratto kho, brāhmaṇa, rāgena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Rāge pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti. (ratto kho …pe… kāyena duccaritaṃ carati, vācāya duccaritaṃ carati, manasā duccaritaṃ carati. Rāge pahīnā neva kāyena duccaritaṃ carati, na vācāya duccaritaṃ carati, na manasā duccaritaṃ carati. Ratto kho …pe… attatthampi yathābhūtaṃ nappajānāti, paratthampi yathābhūtaṃ nappajānāti, ubhayatthampi yathābhūtaṃ nappajānāti. Rāge pahīne attatthampi yathābhūtaṃ pajānāti, paratthampi yathābhūtaṃ pajānāti, ubhayatthampi yathābhūtaṃ pajānāti.) Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti …pe….
“Duṭṭho kho, brāhmaṇa, dosena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Dose pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Evampi kho, brāhmaṇa, sandiṭṭhiko dhammo hoti …pe….
“Mūḷho kho, brāhmaṇa, mohena abhibhūto pariyādinnacitto attabyābādhāyapi ceteti, parabyābādhāyapi ceteti, ubhayabyābādhāyapi ceteti, cetasikampi dukkhaṃ domanassaṃ paṭisaṃvedeti. Mohe pahīne nevattabyābādhāyapi ceteti, na parabyābādhāyapi ceteti, na ubhayabyābādhāyapi ceteti, na cetasikaṃ dukkhaṃ domanassaṃ paṭisaṃvedeti Evaṃ kho, brāhmaṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī”ti.

----------------------------------

3

(此一婆羅門說):「奇特,尊者喬達摩;稀有,尊者喬達摩!,尊者喬達摩多方說法開顯(真義),使傾倒的扶正,隱藏的開顯,給迷路的人指示方向,在黑暗中懸掛明燈讓明眼者能見色。自今起我願皈依佛、皈依法、皈依僧。願尊者喬達摩認可我盡形壽為優婆塞。


“Abhikkantaṃ, bho gotama, abhikkantaṃ, bho gotama! Seyyathāpi, bho gotama, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya– ‘cakkhumanto rūpāni dakkhantī’ti; evamevaṃ bhotā gotamena anekapariyāyena dhammo pakāsito. Esāhaṃ bhavantaṃ gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca. Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan”ti. Tatiyaṃ.

-----------------------

《雜阿含215經》以六根觸境「覺貪」、或「不覺貪」為「現見的法」,《增支部 3.53經》(AN 3.53)則以「是否有貪、瞋、癡」而生「自害、害他、自他俱害」,即能於自身覺知「憂苦」的有無,此為「現見的法」。如果不對照《增支部 3.53經》,很難體會《雜阿含215經》的「現法」是指「現見的法」,也不易理解為何《雜阿含215經》的敘述是「現法」。

沒有留言: